वांछित मन्त्र चुनें
आर्चिक को चुनें

त꣡व꣢ द्र꣣प्सो꣡ नील꣢꣯वान्वा꣣श꣢ ऋ꣣त्वि꣢य꣣ इ꣡न्धा꣢नः सिष्ण꣣वा꣡ द꣢दे । त्वं꣢ म꣣ही꣡ना꣢मु꣣ष꣡सा꣢मसि प्रि꣣यः꣢ क्ष꣣पो꣡ वस्तु꣢꣯षु राजसि ॥१८२३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

तव द्रप्सो नीलवान्वाश ऋत्विय इन्धानः सिष्णवा ददे । त्वं महीनामुषसामसि प्रियः क्षपो वस्तुषु राजसि ॥१८२३॥

मन्त्र उच्चारण
पद पाठ

त꣡व꣢꣯ । द्र꣣प्सः꣢ । नी꣡ल꣢꣯वान् । वा꣣शः꣢ । ऋ꣣त्वि꣡यः꣢ । इ꣡न्धा꣢꣯नः । सि꣣ष्णो । आ꣢ । द꣣दे । त्व꣢म् । म꣣ही꣡ना꣢म् । उ꣣ष꣡सा꣢म् । अ꣣सि । प्रियः꣢ । क्ष꣣पः꣢ । व꣡स्तु꣢꣯षु । रा꣣जसि ॥१८२३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1823 | (कौथोम) 9 » 2 » 2 » 2 | (रानायाणीय) 20 » 6 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा की महिमा के वर्णन-पूर्वक उससे मिलनेवाले आनन्द का विषय वर्णित है।

पदार्थान्वयभाषाः -

हे (सिष्णो) प्रेमपाश में बाँधनेवाले जगदीश्वर ! (नीलवान्) आधारभूत, (वाशः) प्रियः, (ऋत्वियः) जिसे प्राप्त करने का समय आ गया है ऐसा, (इन्धानः) तेज प्रदान करनेवाला (तव) आपका (द्रप्सः) आनन्द-रस (आददे) हमसे ग्रहण किया जा रहा है। (त्वम्) आप (महीनाम्) महती (उषसाम्) उषाओं के (प्रियः) प्यारे सखा (असि) हो। आप (क्षपः) रात्रि के (वस्तुषु) आच्छादक अन्धकारों में भी (राजसि) प्रदीप्त होते हो ॥२॥

भावार्थभाषाः -

जो जगदीश्वर रात्रियों में, उषाओं में, सूर्योदयों में, मध्याह्न-कालों में सायंकालीन संध्याओं में सर्वत्र अपनी महिमा से विराजमान है, उसके साथ मैत्री करके उसके पास के अति मधुर आनन्द-रस सबको प्राप्त करना चाहिए ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मनो महिमवर्णनपूर्वकं तदानन्दविषयमाह।

पदार्थान्वयभाषाः -

हे (सिष्णो२) प्रेमपाशबन्धक अग्ने जगदीश ! [षिञ् बन्धने, बाहुलकात् क्स्नुः प्रत्ययः।] (नीलवान्) नीलः नीडः आश्रयः तद्वान्, अस्मदाश्रयभूतः इत्यर्थः, (वाशः) प्रियः। [वश कान्तौ, उश्यते काम्यते इति वाशः।] (ऋत्वियः) ऋतुः आदानकालः प्राप्तोऽस्य तादृशः। [‘छन्दसि घस्’ अ० ५।१।१०६ इति ऋतुशब्दात् तदस्य प्राप्तमित्यर्थे घस् प्रत्ययः।] (इन्धानः) दीप्तिं कुर्वाणः (तव) त्वदीयः (द्रप्सः) आनन्दरसः (आददे) अस्माभिः आदीयते। (त्वम्) जगदीश्वरः (महीनाम्) महतीनाम् (उषसाम्) प्रभातसन्ध्यानाम् (प्रियः) सखा (असि) वर्तसे। त्वम् (क्षपः) क्षपायाः रात्रेः (वस्तुषु) आच्छादकेषु तमस्सु अपि (राजसि) दीप्यसे ॥२॥

भावार्थभाषाः -

यो जगदीश्वरो रात्रिषूषःसु सूर्योदयेषु मध्याह्नेषु सायंसन्ध्यासु सर्वत्र स्वमहिम्ना विराजते तेन सह सख्यं विधाय तत्सकाशान्मधुरमधुर आनन्दरसः सर्वैः प्राप्तव्यः ॥२॥